Mayamatam मयमतम् - chapter-7 पदविन्यास:DIAGRAMS
#2

The mabapitha diagrams

The mabapitha diagram consists of sixteen squares occupied by twenty-five divinities. The divinities on the periphery are: Isa, Jayanta, Aditya, Bhrsa, Agni, Vitatha, Yama, Bhrniga, Pitr, Sugriva, Varuna, Sosa, Marut, Mukhya, Soma and Aditi; those of the interior are Apavatsa, Arya, Savitr, Vivasvant, Indra, Mitra, Rudraja and Bhudhara; in the centre is Brahma, the Lord.

[Image: attachment.php?aid=924]

The upapitba and following diagrams

The upapitba diagram in which each of those deities occupies a square is obtained by adding one unit to both the dimensions of (the mabapitba diagram). Thus the sage, adding a unit to each of the dimensions every time, may determine (all the diagrams) up to indrakanta.
[Image: attachment.php?aid=925]
Upapitha diagram 

When the number of squares is even the arrangement should be as that of the sixty-four square diagram; when the number is uneven it must be as that of the eighty-one square diagram. Amongst the diagrams the manduka is the one which should be used for all constructions. That is why, having drawn upon the Tantra, I am going to describe these two diagrams 

In the sixty-four and eighty-one square diagrams, one being even and the other odd, the gods, of whom the first is Brahmă, are installed on the periphery and in the centre."

Positions of the gods 
Now the gods are presented consecutively starting with (he who rules the) north-east corner: Isa, Parjanya, Jayanta, Mahendraka, Aditya, Satyaka, Bhrsa, Antariksa, Agni, Pusan, Vitatha, Raksasa, Yama, Gandharva, Bhrrigaraja, Mrsa, the Pitr deities, Dauvärika, Sugriva, Puspadanta, Jaladhipa, Asura, Sosa, Roga, Väyu, Naga, Mukhya, Bhallataka, Soma, Mrga, Aditi and Uditi, these are the thirty-two exterior divinities

Apa and Apavatsa are both inside, at the north-east corner; Savindra and Savindra are inside at the south-east, Indra and Indraraja at the south-west, Rudra and Rudrajaya at the north-west.

Brahma stays in the centre; he is Sambhu and, facing him, are four gods named Arya, Vivasvant, Mitra and Bhudhara.

The female deities, Caraki, Vidiri, Putana and Paparaksasi are on the
outside of the four corners and are installed starting from the north-cast.

Such caters of oblations who have no regular positions are to be placed in those of the other divinities. With twenty lines, twenty-eight intersections, four stakes and four diagonals the result is thirty-six, twenty-four, twelve, eight and one squares(?) 


The manduka diagram 
[Image: attachment.php?aid=918]
There are four squares for Brahma in the centre of the sixty-four square diagram; the four gods, starting with Arya, each have a three (square) position and are set up starting from the east; the eight immortals of whom the first is Apa are situated in the corners, on a half square; at each cardinal point there are four gods occupying two squares: Mahendra (... etc. at the east), Raksasa (... etc. at the south), Puspa(-danta. at the west) and Bhallata (... etc. at the north). Jayanta, Antariksa, Vitatha, Sugriva, Roga, Mukhya and Diti (Above that deity is called Uditi)  each occupy one square; the eight remaining deities, the first of whom is Isa, rule at the corners, each occupying half a square.

47b-48 The site's divinities should be installed in this order on the mandika diagram; it is known that the order for the awarding of places is in accordance with the pradaksina, therefore, the immortals are to be installed, each in his place, facing Brahma, (Thus the gods of the diagram are alike the Attendant deities surrounding Siva and facing him (eg Ajita 39.6 or Raurara Kriyà. 55.3) 

The Spirit of the building (Västupurusa: sec Ajita 8.1 sq. Matsyapurana chapter 252 For an interpretation, see Kramrisch 1946 vol. 1, pp. 67 sq.)

It should be known that the Spirit of the building has six bones (or lines), a single heart, four vulnerable points and four vessels (or diagonals) and that he lies upon the ground, his head towards the east."(The head of Västupurusa is often placed towards the north-east (eg. Prásadamandana p. (164), about tamia (bone of the Västupurupa or 'north-south line' of the diagram), marma ('vulnerable point') and sinä ('diagonal of the diagram), see below chapter 27 note 14.)

It is said that the divinity named Arya is his that Savindra is his right arm and Savindra his (right) hand, that Apa and Apavatsa are his left arm and (left) hand, that Vivasvant is his right side and Mahidhara his left, that in the middle his trunk is Brahma, that his testicles are Mitra, that his right foot (and leg) are Indra and Indraraja and his left foot (and leg) are Rudra and Rudrajaya. He rests with his face to the ground, his six bones, orientated to the east and north, are in the middle of the (central) parts of the site." In the centre of the site are found the vulnerable points and the heart which is Brahma and it is from there that the veins (or diagonals) start. Thus the Spirit is described.

It is known that it is He who, in every human dwelling, is responsible for good and for bad fortune, that is why the wise must avoid tormenting His limbs with the limbs of the house for, if not, sorrows innumerable will fall upon the limbs of the owner of the house. Thus the sage must always spare the body of the Spirit (in the course of construction)

There are forty-five gods in all in the sacrifical layout named mandika, which consists of sixty-four squares: Ka" (occupies) four squares, thone facing him three each, sixteen (gods) a half square," eight (gods) one, and sixteen (gods), two.

The paramalayin diagram 
Kamalaja occupies nine squares in the paramatayin diagram, the four gods facing him, six each, those who hold the intermediate points two," and all those of the periphery, one.
[Image: attachment.php?aid=926]


Original Sanskrit text 

भृङ्गश्च पितृसुग्रीवौ'' वरुणः शोषमारुतौ । मुख्यः सोमोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ॥ २६ ॥ 
आपवत्सार्यसावित्रा " विवस्वानिन्द्रमित्रकौ ।"रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥ २७ ॥

[ उपपीठादि ]

तत्पार्श्वयोर्द्वयोरेकभागेनैकेन वर्धनात् । उपपीठं भवेदत्र देवतास्ताः पदे  स्थिताः ॥ २८ ॥
तत्तत्पार्श्वद्वयोश्चैवमेकैकांशविवर्धनात् । इन्द्रकान्तपदं यावत् तावद् युञ्जीत बुद्धिमान् ॥ २९ ॥
समानि यानि भागानि चतुःषष्टिवदाचरेत् । असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत्" ॥ ३० ॥
पदानामपि 3 सर्वेषां मण्डूकं चापि तत्परम् । चण्डितं सर्ववस्तूनामाहत्यं च यतस्ततः ॥ ३१ ॥
तस्मात् संक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् द्वयम् । चतुःषष्टिपदे चैकाशीतौ सकलनिष्कले ॥ ३२ ॥
सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः । प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥ ३३ ॥ 

[ देवतस्थानानि ]

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः । आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥ ३४ ॥
अग्निः पूषा च वितथो राक्षसश्च यमस्तथा । गन्धर्वो भृङ्गराजश्च मृषश्च पितृदेवताः ॥ ३५ ॥ 
दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषरोगौ च वायुर्नागस्तथैव च ॥ ३६॥ 
मुख्यो° भल्लाटकश्चैव सोमश्चैव मृगस्तथा । अदितिश्चोदितिश्चैव द्वात्रिंशद् बाह्यदेवताः ॥ ३७ ॥ 
आपश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ । सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ॰३ ॥ ३८ ॥
इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ । रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥ ३९ ॥
ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुःसुराः । आर्यो विवस्वान् मित्रश्च¨ भूधरश्चैव कीर्तिताः ॥ ४० ॥ 
चरकी च विदारी" च पूतना पापराक्षसी । ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ॥ ४१ ॥ 
नपदा बलिभोक्तार:  शेषाणां पदमुच्यते । विंशत्सूत्रैः सन्धिभिः सप्तवेदैः षट्षट्संख्याभिश्चतुष्कैश्च षट्कैः ।
अर्कैः शूलैर्वेदसंख्याः सिराभिः संयुक्तं स्यादष्टकेनैकमेतत् ॥ ४२॥

[ मण्डूकपदम् ]

चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥ ४३ ॥
"आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः । 2 आपाद्यष्टामराः कोणेष्वर्धार्धपदभागिनः ३ ॥ ४४ ।।
महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः । दिशि दिश्यथ चत्वारो देवा द्विपदभोगिनः ॥ ४५ ॥

जयन्तश्चान्तरिक्षश्च वितथश्च मृषस्तथा । सुग्रीवो रोगमुख्यश्च दितिश्चैकैकभागिनः ॥ ४६ ॥

7"ईशाद्यष्टामराः शेषाः कोणेष्वर्धपदेश्वराः । एवं क्रमेण भुञ्जीरन्” मण्डूके वास्तुदेवताः ।। ४७ ।।

स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः । ब्रह्माणं च निरीक्ष्यैते स्थिताः स्वस्वपदेऽमराः ॥ ४८ ॥

[ वास्तुपुरुषविधानम् ]

षड्वंशमेकहृदयं चतुर्मम चतुःसिरम्। मेदिन्यां वास्तुपुरुषं निकुब्जं प्राविशरं " विदुः ॥ ४९ ॥

तस्योत्तमाङ्गं विज्ञेयमार्यको नाम देवता । सविन्द्रो'' दक्षिणभुजः साविन्द्रः  कक्षमुच्यते ॥ ५० ।।  आपश्चैवापवत्सश्च सकक्षो वामतो भुजः । विवस्वान् दक्षिणं पार्श्व वामपार्श्व महीधरः ॥ ५१ ॥ मध्ये ब्रह्ममयः कायो मित्रः  पुंस्त्वं विधीयते । इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ॥ ५२ ॥ रुद्रो रुद्रजयो वामपादः शेते त्वधोमुखः । "वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदमुखाः ॥ ५३॥ 

वस्तुमध्ये तु मर्माणि ब्रह्मा हृदयमुच्यते । निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४८ ||

गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः । 87 तस्याङ्गानि गृहाद्वैश्च विद्वान् नैवोपपीडयेत् ।। ५५ ।। व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः । 89 तस्मात् परिहरेद् विद्वान् पुरुषाद्नं तु सर्वथा ॥ ५६ ॥

[ पुनर्मण्डूकपदम् ]

¨चत्वारिशच्च पञ्चैते देवतानां समुच्चयः । 9" अष्टाष्टांशे कस्य धस्तन्मुखाना

मिष्टं गांशं व्यञ्जनं षोडशानाम् ।

कः2 षोडशानां खभागं "

मण्डूकाख्ये स्थण्डिले तैतिलेषु” ।। ५७ ।।

वस्तुमध्ये तु मर्माणि ब्रह्मा हृदयमुच्यते । निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४८ ||

गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः । 87 तस्याङ्गानि गृहाद्वैश्च विद्वान् नैवोपपीडयेत् ।। ५५ ।। व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः । 89 तस्मात् परिहरेद् विद्वान् पुरुषाद्नं तु सर्वथा ॥ ५६ ॥

[ पुनर्मण्डूकपदम् ]

¨चत्वारिशच्च पञ्चैते देवतानां समुच्चयः । 9" अष्टाष्टांशे कस्य धस्तन्मुखाना

मिष्टं गांशं व्यञ्जनं षोडशानाम् ।



मण्डूकाख्ये स्थण्डिले तैतिलेषु” ।। ५७ ।।

[ परमशायिपदम् ]

अष्टानां कः षोडशानां खभागं "

परमशायिपदे नवभागभाक् कमलजो मुखतस्तु” चतुःसुराः ।

"रसपदा द्विपदा हि विदिविस्थता बहिरथैकपदाः सकलामराः || ५७३ ||

इति मयमते वस्तुशास्त्रे पददेवताविन्यासो" नाम सप्तमोऽध्यायः


Attached Files Thumbnail(s)
               

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply


Messages In This Thread
Mayamatam मयमतम् - chapter-7 पदविन्यास:DIAGRAMS - by Manish Jain - 07-08-2021, 11:00 AM
RE: Mayamatam मयमतम् - chapter-7 पदविन्यास:DIAGRAMS - by Manish Jain - 07-08-2021, 01:57 PM

Forum Jump:


Users browsing this thread: 1 Guest(s)