Mayamatam मयमतम् - chapter-7 पदविन्यास:DIAGRAMS
#1

Mayamatam मयमतम्
TREATISE OF HOUSING, ARCHITECTURE AND ICONOGRAPHY
by bruno dagens, Authentic book on ancient vastu sastra

सप्तमोऽध्यायः पदविन्यास: DIAGRAMS


Diagrams

The different parts of an assembly going to make up a complex edifice or a group of edifices or a settlement, are positioned with reference to a regular diagram drawn at the time of the laying-out. Each of the squares (pada) of the diagram is attributed to a protecting deity by whose name the square is designated. Chapter 7 lists thirty-two of these diagrams, from the single square diagram, to one with one thousand and twenty-two squares (32 x 32) and gives, in detail, the disposition of protective deities on some of them with particular emphasis on those with sixty-four (mandika) and eighty-one squares (paramasayin) as these are the most often used (figure). 
[Image: attachment.php?aid=923]
Pitha diagram

All those diagrams may be used for rites as well as for building operations and this chapter gives the first example of such double use when it describes the body of the Spirit of the building (văstupurusa) and indicate the vulnerable points (marma) which are not to be touched during the constructions 






Now I give the arrangement of the diagrams suitable for all sites.

The thirty-two diagrams

The thirty-two diagrams are: sakala, pecaka, pitba, mahapitha, upapitba, ugrapitha, one called stbandila, mandúka, paramaśayika, asana, sthaniya, desiya, ubbayacandita, bhadramabasana, padma garbha, triyuta, vratabboga, karnástaka, ganita, suryaviśälaka, susam bita, supratikanta, višala, vipragarbba, višvesa, vipulabboga, vipratikānta, visäläkşa, viprabbaktika, višveśasāra, isvarakanta and indrakanta

The sakala consists of one square, the pecaka of four, the pitha of nine and the mahapítha of sixteen; the upapitba has twenty-five squares, the ugrapitha thirty-six," the sthandila forty-nine," the mandika sixty-four and the paramaśayin eighty-one," the asana has one hundred, the sthaniya one hundred and twenty-one," the desiya one hundred are forty-four, the ubbayacandita one hundred and sixty-nine, the bbadramabasana one hundred and ninety-six" and the padmagarbba two hundred and twenty-five; the triyuta has two hundred and fifty-six squares, the vratabboga two hundred and eighty-nine and the karnástaka three hundred and twenty-four; it is known that the ganita contains three hundred and sixty-one; it is prescribed that there be four hundred squares in the suryavisála, four hundred and forty-one in the susambita¹2 and four hundred and eighty-four in the supratikanta, it is said that the višala has five hundred and twenty-nine squares, the vipragarbba five hundred and seventy-six and the visvesa six hundred and twenty-five; for the vipula bboga six hundred and seventy-six are prescribed, for the vipratikanta seven hundred and twenty-nine, for the visäläksa seven hundred and eighty-four and for the viprabbaktika eight hundred and forty-one; the visveśasāra consists of nine hundred, the iśvarakanta of nine hundred and sixty-one" and the indrakanta of one thousand and twenty-four. This is prescribed by the ancients versed in Tantra.


The sakala diagrams

The basic diagram is the sakala consisting of only one square; it is favourable for ascetics and for a fire which consumes a great deal of spread darbba grass, it is suitable for sacrifices to Pitr and to the immortals as well as for the worship of the guru; the four lines which border it are called Bhanu, Arkin, Toya and Sasin.

The pecaka diagram

In the four squares of the pecaka diagram are to be honoured the Paisaca, Bhūta, Visagraha and Raksaka; it is here that those who know the rules are to install the symbol or the image of Siva"" according to the general rules and specific conditions.

The pitha diagram 

It is known of the pitha diagram, which consists of nine squares, that the four Vedas are at the four cardinal points and that Water, Fire, Ether and Wind are (at the intermediate points of which) the first is the north-cast; in the centre is Earth.



original sanskrit text 

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।



[द्वात्रिंशत् पदानि ]



सकलं पेचकं पीठं महापीठमतः परम् ॥ १ उपपीठमुग्रपीठं स्थण्डिलं नाम चण्डितम् । 

मण्डूकपदकं चैव पदं परमशायिकम् तथासनं च स्थानीयं देशीयोभयचण्डितम् । ॥ २ ॥ 

भद्रं महासनं पद्मगर्भं च त्रियुतं पदम्  व्रतभोगपदं चैव कर्णाष्टकपदं तथा । ॥ ३ ॥

गणितं पादमित्युक्तं पदं सूर्यविशालकम् सुसंहितपदं चैव सुप्रतीकान्तमेव च ।  ४ ॥ 

विशालं विप्रगर्भ च विश्वेशं च ततः परम् ॥ ५ ॥ 

तथा विपुलभोगं च पदं विप्रतिकान्तकम् । 

विशालाक्षपदं चैव विप्रभक्तिकसंज्ञकम् ॥ ६ ॥

पदं विश्वेशसारं च तथैवेश्वरकान्तकम् । 'इन्द्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥ ७ ॥ 

सकलं पदमेकं स्यात् पेचकं तु चतुष्पदम् । पीठं नवपदं चैव महापीठं द्विरष्टकम् ॥ ८ ॥ 

पञ्चविंशत्युपपीठं षट्षडेवोग्रपीठकम् । स्थण्डिलं सप्तसप्तांशं मण्डूकं चाष्टकाष्टकम् ॥ ९ ॥

परमशायिपदं चैव नन्दनन्दपदं भवेत् । आसनं शतभागं स्यादेकविंशच्छतं" पदम्'॥ १० ॥

स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम्  । देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥ ११

षण्णवत्यधिकं चैव शतं भद्रं महासनम् । सपञ्चविंशद् द्विशतं "पद्मगर्भमिति स्मृतम् ॥ १२

17 षडाधिक्यं तु पञ्चाशद्विशतं त्रियुतं पदम् । 
द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् ॥ १३ ॥

त्रिशतं च चतुर्विंशत् कर्णाष्टकपदं तथा । त्रिशतं चैकषष्ट्यंशं गणितं पादसंज्ञितम् ” ॥ १४

चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।

सुसंहितपदं चैकचत्वारिशच्चतुःशतम् ॥ १५ ॥ सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ।

21 नवविंशत्पञ्चशतं विशालं पदमीरितम् ॥ १६ ॥

षट्सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् 

22विश्वेशं षट्शतं 24 पश्चात् पञ्चविंशत्पदं स्मृतम् ॥ १७ ॥

षट्सप्ततिः षट्शतकं विपुलभोगमिति स्मृतम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥ १८ ॥

विशालाक्षपदं वेदाशीतिः सप्तशताधिकम् । सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥ १९ ॥



विश्वेशसारमित्युक्तमेवं नवशतं पदम्" ।

29 सैकपष्टयां नवशतं पदमीश्वरकान्तकम् ॥ २० ॥ ॐ चतुर्विंशतिसंयुक्तं सहस्रपदसंकुलम् ।

इन्द्रकान्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ॥ २१ ॥

[ सकलम् ]

आद्यं पदं सकलमेकपदं" यतीना

मिष्टं हि विष्टरमहाशनवह्निकार्यम्

अपित्र्यामरादियजनं गुरुपूजनं च



भान्वार्कितोयशशिनामकसूत्रयुक्ते ।। २२ ।।

[ पेचकम् ]

पैशाचभूतसविषग्रहरक्षकास्तेऽ

पूज्या हि पेचकपदे चतुरंशयुक्ते । तस्मिन् विधेयमधुना" विधिना विधिज्ञैः

शैवं तु निष्कलमलं सकलं च युक्त्या ॥ २३ ॥

[ पीठम् ]

39 अथ पीठपदे नवभागयुते

दिशि दिश्यथ वेदचतुष्टयकम् ।

विदुरीशपदाधुदकं दहन

गगनं पवनं पृथिवी ह्यबहिः ॥ २४ ॥

[ महापीठम् ]

षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् ।

ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः ॥ २५ ॥


Attached Files Thumbnail(s)
   

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply
#2

The mabapitha diagrams

The mabapitha diagram consists of sixteen squares occupied by twenty-five divinities. The divinities on the periphery are: Isa, Jayanta, Aditya, Bhrsa, Agni, Vitatha, Yama, Bhrniga, Pitr, Sugriva, Varuna, Sosa, Marut, Mukhya, Soma and Aditi; those of the interior are Apavatsa, Arya, Savitr, Vivasvant, Indra, Mitra, Rudraja and Bhudhara; in the centre is Brahma, the Lord.

[Image: attachment.php?aid=924]

The upapitba and following diagrams

The upapitba diagram in which each of those deities occupies a square is obtained by adding one unit to both the dimensions of (the mabapitba diagram). Thus the sage, adding a unit to each of the dimensions every time, may determine (all the diagrams) up to indrakanta.
[Image: attachment.php?aid=925]
Upapitha diagram 

When the number of squares is even the arrangement should be as that of the sixty-four square diagram; when the number is uneven it must be as that of the eighty-one square diagram. Amongst the diagrams the manduka is the one which should be used for all constructions. That is why, having drawn upon the Tantra, I am going to describe these two diagrams 

In the sixty-four and eighty-one square diagrams, one being even and the other odd, the gods, of whom the first is Brahmă, are installed on the periphery and in the centre."

Positions of the gods 
Now the gods are presented consecutively starting with (he who rules the) north-east corner: Isa, Parjanya, Jayanta, Mahendraka, Aditya, Satyaka, Bhrsa, Antariksa, Agni, Pusan, Vitatha, Raksasa, Yama, Gandharva, Bhrrigaraja, Mrsa, the Pitr deities, Dauvärika, Sugriva, Puspadanta, Jaladhipa, Asura, Sosa, Roga, Väyu, Naga, Mukhya, Bhallataka, Soma, Mrga, Aditi and Uditi, these are the thirty-two exterior divinities

Apa and Apavatsa are both inside, at the north-east corner; Savindra and Savindra are inside at the south-east, Indra and Indraraja at the south-west, Rudra and Rudrajaya at the north-west.

Brahma stays in the centre; he is Sambhu and, facing him, are four gods named Arya, Vivasvant, Mitra and Bhudhara.

The female deities, Caraki, Vidiri, Putana and Paparaksasi are on the
outside of the four corners and are installed starting from the north-cast.

Such caters of oblations who have no regular positions are to be placed in those of the other divinities. With twenty lines, twenty-eight intersections, four stakes and four diagonals the result is thirty-six, twenty-four, twelve, eight and one squares(?) 


The manduka diagram 
[Image: attachment.php?aid=918]
There are four squares for Brahma in the centre of the sixty-four square diagram; the four gods, starting with Arya, each have a three (square) position and are set up starting from the east; the eight immortals of whom the first is Apa are situated in the corners, on a half square; at each cardinal point there are four gods occupying two squares: Mahendra (... etc. at the east), Raksasa (... etc. at the south), Puspa(-danta. at the west) and Bhallata (... etc. at the north). Jayanta, Antariksa, Vitatha, Sugriva, Roga, Mukhya and Diti (Above that deity is called Uditi)  each occupy one square; the eight remaining deities, the first of whom is Isa, rule at the corners, each occupying half a square.

47b-48 The site's divinities should be installed in this order on the mandika diagram; it is known that the order for the awarding of places is in accordance with the pradaksina, therefore, the immortals are to be installed, each in his place, facing Brahma, (Thus the gods of the diagram are alike the Attendant deities surrounding Siva and facing him (eg Ajita 39.6 or Raurara Kriyà. 55.3) 

The Spirit of the building (Västupurusa: sec Ajita 8.1 sq. Matsyapurana chapter 252 For an interpretation, see Kramrisch 1946 vol. 1, pp. 67 sq.)

It should be known that the Spirit of the building has six bones (or lines), a single heart, four vulnerable points and four vessels (or diagonals) and that he lies upon the ground, his head towards the east."(The head of Västupurusa is often placed towards the north-east (eg. Prásadamandana p. (164), about tamia (bone of the Västupurupa or 'north-south line' of the diagram), marma ('vulnerable point') and sinä ('diagonal of the diagram), see below chapter 27 note 14.)

It is said that the divinity named Arya is his that Savindra is his right arm and Savindra his (right) hand, that Apa and Apavatsa are his left arm and (left) hand, that Vivasvant is his right side and Mahidhara his left, that in the middle his trunk is Brahma, that his testicles are Mitra, that his right foot (and leg) are Indra and Indraraja and his left foot (and leg) are Rudra and Rudrajaya. He rests with his face to the ground, his six bones, orientated to the east and north, are in the middle of the (central) parts of the site." In the centre of the site are found the vulnerable points and the heart which is Brahma and it is from there that the veins (or diagonals) start. Thus the Spirit is described.

It is known that it is He who, in every human dwelling, is responsible for good and for bad fortune, that is why the wise must avoid tormenting His limbs with the limbs of the house for, if not, sorrows innumerable will fall upon the limbs of the owner of the house. Thus the sage must always spare the body of the Spirit (in the course of construction)

There are forty-five gods in all in the sacrifical layout named mandika, which consists of sixty-four squares: Ka" (occupies) four squares, thone facing him three each, sixteen (gods) a half square," eight (gods) one, and sixteen (gods), two.

The paramalayin diagram 
Kamalaja occupies nine squares in the paramatayin diagram, the four gods facing him, six each, those who hold the intermediate points two," and all those of the periphery, one.
[Image: attachment.php?aid=926]


Original Sanskrit text 

भृङ्गश्च पितृसुग्रीवौ'' वरुणः शोषमारुतौ । मुख्यः सोमोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ॥ २६ ॥ 
आपवत्सार्यसावित्रा " विवस्वानिन्द्रमित्रकौ ।"रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥ २७ ॥

[ उपपीठादि ]

तत्पार्श्वयोर्द्वयोरेकभागेनैकेन वर्धनात् । उपपीठं भवेदत्र देवतास्ताः पदे  स्थिताः ॥ २८ ॥
तत्तत्पार्श्वद्वयोश्चैवमेकैकांशविवर्धनात् । इन्द्रकान्तपदं यावत् तावद् युञ्जीत बुद्धिमान् ॥ २९ ॥
समानि यानि भागानि चतुःषष्टिवदाचरेत् । असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत्" ॥ ३० ॥
पदानामपि 3 सर्वेषां मण्डूकं चापि तत्परम् । चण्डितं सर्ववस्तूनामाहत्यं च यतस्ततः ॥ ३१ ॥
तस्मात् संक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् द्वयम् । चतुःषष्टिपदे चैकाशीतौ सकलनिष्कले ॥ ३२ ॥
सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः । प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥ ३३ ॥ 

[ देवतस्थानानि ]

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः । आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥ ३४ ॥
अग्निः पूषा च वितथो राक्षसश्च यमस्तथा । गन्धर्वो भृङ्गराजश्च मृषश्च पितृदेवताः ॥ ३५ ॥ 
दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषरोगौ च वायुर्नागस्तथैव च ॥ ३६॥ 
मुख्यो° भल्लाटकश्चैव सोमश्चैव मृगस्तथा । अदितिश्चोदितिश्चैव द्वात्रिंशद् बाह्यदेवताः ॥ ३७ ॥ 
आपश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ । सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ॰३ ॥ ३८ ॥
इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ । रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥ ३९ ॥
ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुःसुराः । आर्यो विवस्वान् मित्रश्च¨ भूधरश्चैव कीर्तिताः ॥ ४० ॥ 
चरकी च विदारी" च पूतना पापराक्षसी । ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ॥ ४१ ॥ 
नपदा बलिभोक्तार:  शेषाणां पदमुच्यते । विंशत्सूत्रैः सन्धिभिः सप्तवेदैः षट्षट्संख्याभिश्चतुष्कैश्च षट्कैः ।
अर्कैः शूलैर्वेदसंख्याः सिराभिः संयुक्तं स्यादष्टकेनैकमेतत् ॥ ४२॥

[ मण्डूकपदम् ]

चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥ ४३ ॥
"आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः । 2 आपाद्यष्टामराः कोणेष्वर्धार्धपदभागिनः ३ ॥ ४४ ।।
महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः । दिशि दिश्यथ चत्वारो देवा द्विपदभोगिनः ॥ ४५ ॥

जयन्तश्चान्तरिक्षश्च वितथश्च मृषस्तथा । सुग्रीवो रोगमुख्यश्च दितिश्चैकैकभागिनः ॥ ४६ ॥

7"ईशाद्यष्टामराः शेषाः कोणेष्वर्धपदेश्वराः । एवं क्रमेण भुञ्जीरन्” मण्डूके वास्तुदेवताः ।। ४७ ।।

स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः । ब्रह्माणं च निरीक्ष्यैते स्थिताः स्वस्वपदेऽमराः ॥ ४८ ॥

[ वास्तुपुरुषविधानम् ]

षड्वंशमेकहृदयं चतुर्मम चतुःसिरम्। मेदिन्यां वास्तुपुरुषं निकुब्जं प्राविशरं " विदुः ॥ ४९ ॥

तस्योत्तमाङ्गं विज्ञेयमार्यको नाम देवता । सविन्द्रो'' दक्षिणभुजः साविन्द्रः  कक्षमुच्यते ॥ ५० ।।  आपश्चैवापवत्सश्च सकक्षो वामतो भुजः । विवस्वान् दक्षिणं पार्श्व वामपार्श्व महीधरः ॥ ५१ ॥ मध्ये ब्रह्ममयः कायो मित्रः  पुंस्त्वं विधीयते । इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ॥ ५२ ॥ रुद्रो रुद्रजयो वामपादः शेते त्वधोमुखः । "वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदमुखाः ॥ ५३॥ 

वस्तुमध्ये तु मर्माणि ब्रह्मा हृदयमुच्यते । निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४८ ||

गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः । 87 तस्याङ्गानि गृहाद्वैश्च विद्वान् नैवोपपीडयेत् ।। ५५ ।। व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः । 89 तस्मात् परिहरेद् विद्वान् पुरुषाद्नं तु सर्वथा ॥ ५६ ॥

[ पुनर्मण्डूकपदम् ]

¨चत्वारिशच्च पञ्चैते देवतानां समुच्चयः । 9" अष्टाष्टांशे कस्य धस्तन्मुखाना

मिष्टं गांशं व्यञ्जनं षोडशानाम् ।

कः2 षोडशानां खभागं "

मण्डूकाख्ये स्थण्डिले तैतिलेषु” ।। ५७ ।।

वस्तुमध्ये तु मर्माणि ब्रह्मा हृदयमुच्यते । निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४८ ||

गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः । 87 तस्याङ्गानि गृहाद्वैश्च विद्वान् नैवोपपीडयेत् ।। ५५ ।। व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः । 89 तस्मात् परिहरेद् विद्वान् पुरुषाद्नं तु सर्वथा ॥ ५६ ॥

[ पुनर्मण्डूकपदम् ]

¨चत्वारिशच्च पञ्चैते देवतानां समुच्चयः । 9" अष्टाष्टांशे कस्य धस्तन्मुखाना

मिष्टं गांशं व्यञ्जनं षोडशानाम् ।



मण्डूकाख्ये स्थण्डिले तैतिलेषु” ।। ५७ ।।

[ परमशायिपदम् ]

अष्टानां कः षोडशानां खभागं "

परमशायिपदे नवभागभाक् कमलजो मुखतस्तु” चतुःसुराः ।

"रसपदा द्विपदा हि विदिविस्थता बहिरथैकपदाः सकलामराः || ५७३ ||

इति मयमते वस्तुशास्त्रे पददेवताविन्यासो" नाम सप्तमोऽध्यायः


Attached Files Thumbnail(s)
               

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply


Forum Jump:


Users browsing this thread: 1 Guest(s)