Mayamatam मयमतम् - chapter-10D अन्तरापणम् : Bazaars
#1

Mayamatam मयमतम्
TREATISE OF HOUSING, ARCHITECTURE AND ICONOGRAPHY
by bruno dagens, Authentic book on ancient vastu sastra


[ अन्तरापणम् ]

तत्र कुटुम्बावलिकं वक्ष्येऽहं चान्तरापणकम् ।। ७७ ।।

परितो रथपथयुक्तं मध्ये वणिजां गृहश्रेणी । तद्दक्षिणतः पार्श्वे गेहं स्यात् तन्तुवायानाम् ।। ७८ ।। 

 उत्तरतस्तद्वासावलिकं स्याच्चक्रिकाणां तु । कर्मोपजीविनां स्याद् वासं रथपथ्यनेकानाम् ॥ ७९ ॥
 ब्रह्मावृतपथमेकं तत्रान्तरापणं कार्यम् । ताम्बूलादि फलं च प्रोक्तं सारान्वितं द्रव्यम् ॥ ८० ॥
 ईशानादिमहेन्द्रद्वारान्तं चान्तरापणकम् । तत्रैव मत्स्यमांसं शुष्कं शाकं च विज्ञेयम् ॥ ८१ ॥
महेन्द्राद्यग्न्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम् । अग्न्यादि गृहक्षतपर्यन्तं तत्र भाण्डानि ॥ ८२ ॥
तस्मान्निर्ऋतिपदान्तं  कंसादिकमत्र विज्ञेयम् । स्यात् पुष्पदन्तभागान्तं  पितृभागादि वस्त्रं स्यात् ॥ ८३ ।।

तस्मात् समीरणान्तं तण्डुलधान्यादिकं च कटम् स्याद् भल्लाटपदान्तं वाय्वादि के वस्त्रकादीनाम् ।८4

तत्रैव लावणादिद्रव्यं तैलादिकं ज्ञेयम्" । तस्मादीशपदान्तं गन्धं पुष्पादिकं विहितम् ।। ८५ 

एवं नवान्तरापणमुदितं तत्परितस्तु मध्ये । अभ्यन्तरगतमार्गेष्वथ रत्नं हाटकं वस्त्रम् ॥ ८६ ।।

माञ्जिष्ठं तु  मरीचं पिप्पलकं चापि हारिद्रम्" ।  मधुघृततैलादिकमथ भैषज्यं सर्वतः कार्यम्  ।। ८७ ।। 

आर्यपदे च विवस्वति मित्रे पृथिवीधरे च पदे ।  शास्ता दुर्गा गजमुखलक्ष्म्यौ चात्रैव'4' विज्ञेयाः ॥ ८८ ॥ 

देवालयमथ परितो ग्रामे यथा तथा विहितम् । परितः सर्वजनालयमुदितं किञ्चित् ततो दूरे ॥ ८९ ।।

नगराद् द्विशतं दण्डं नीत्वा प्राच्यां तु वाग्नेय्याम् ।चण्डालकुटीराणि तत्रैव तु कोलिकानां तु  ।। ९० ।।

अस्मिन् सर्वमनुक्तं ग्रामे तु यथा तथा विहितम् । पत्तनमृजुवीथियुतं नैव स्यादन्तरापर्ण तत्र ॥ ९१ ॥

 शेषाणामपि तत्तद्योग्यवशात्' तंत्र विज्ञेयम् ॥  ॥ 

स्थानीयदुर्गपुरपत्तनकोत्मकोल द्रोणामुखानि निगमं च तथैव खेटम् ।

ग्रामं च खर्वटमितीह दशैव युक्त्या धिष्ठानकानि कथितानि पुरातनार्यैः ॥ ९२ ॥

एवं प्रोक्तं भूमिदेवादिकानां वर्णानां चाप्यत्र जात्यन्तराणाम् ।
 ग्रामादीनां मानविन्यासमार्ग सालङ्कारं चारु संक्षिप्य तन्त्रात् ॥ ९३ ॥ 
दत्तान्नृपः स्थपतिकादिचतुष्टयेभ्यो मानादिकर्मनिपुणेभ्य इडां च गाश्च । 
नित्यं यथा जगति वित्तमनेकवस्तू न्या चन्द्रतारमघिवासभुवं'ऽ‘ मुदा सः ॥ ९४॥

इति मयमते वस्तुशास्त्रे नगरविधानो नाम

दशमोऽध्यायः



Bazaars

Now I lay down the disposition for inhabited quarters and for bazaars appropriate to all types of towns. On the periphery is the chariot road and inside it is the merchants' quarter; to the south of this is the weavers' quarter and to the north that of the potters; a great many other artisans are installed along that road.

A street encircles the place of Brahma and it is there that the bazaar for betel and similar produce, for fruits and for articles of value should be installed. Between the square of Isa and the Mahendra gate is the bazaar for meat, fish, (dried) products and for vegetables; between the Mahendra gate and the square of Agni is the bazaar for solid and liquid foods; the ironmongers are between the Agni square and that of Grhaksata¹8 between this last and that of Nirrti are the coppersmiths, between the square of Pitr and that of Puspadanta is the clothing bazaar; between this last and the square of Samirana is the bazaar for grains, rice and fodder. Between the square of Vayu and that of Bhallata is the bazaar for fabrics and materials of that kind and there is too the bazaar for food stuffs such as salt and oil; between this and the square of Isa is the bazaar for perfumes, flowers... etc. Such are the nine bazaars established in the centre and on the periphery (of the town).



Along the streets leading to the centre is the bazaar where are found gems, gold, clothes, madder, black pepper, peepul seed and orpiment as well as honey, ghee, oil and medicaments.


Śästr, Durga, Gajamukha and Laksmi should be worshipped at the places, (respectively), of Arya, Vivasvant, Mitra and Prthividhara. Beyond this the temples are placed all around as in a village.Houses for people of all castes are installed a little farther away. The candāla and kolika huts must be two hundred poles beyond the town to the east and south-west.



Everything not indicated here should be arranged as has been pres. cribed for villages. A pattana has one straight road where no bazaars are to be found, for all other (towns) the bazaars should be established according to each specific case.


Sthaniya, durga pura pattana, kotmakolaka, dronamukha, nigama as well as kbeta, grama and kharvata: these are the ten types of settlement established according to circumstance and they have been described by the sages of old.



The measurements, plans and streets suitable for villages and other settlements are described according to the Tantra. These are intended for the classes, the first of which is the brahmin class, and for inferior castes.



The generous prince gives land and cows to the tetrad led by the architect and practised in work such as measurement. If he does this without reservation, riches in abundance will be his and his realm will stretch to the moon and stars as long as the world shall endure.


Thus ends, in the Mayamata, treatise on dwelling, the tenth chapter: RULES FOR TOWNS.

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply


Forum Jump:


Users browsing this thread: 1 Guest(s)